എല്ലാര്ക്കും എന്റെ ഹാര്ദ്രമായ വിഷു ആശംസകള് !
ലോകാ സമസ്താ സുഖിനോ ഭവന്തു!
स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥
It is not possible to change a persons habits by advising him.
Just like water becomes hot when you heat it… But always
turns cold (normal behaviour) in time.
द्वौ अम्भसि निवेष्टव्यौ गले बद्ध्वा दृढां शिलाम् ।
धनवन्तम् अदातारम् दरिद्रं च अतपस्विनम् ॥
There are two kinds of people that deserve to be pushed into deep seas with a heavy stone tied to them – the wealthy who do not do charity, and the poor who do not work hard.
चिता चिंतासमा हि उक्ता बिन्दुमात्रविशेषतः ।
सजीवं दहते चिंता निर्जीवं दहते चिता ॥
In sanskrit, worry and funeral pyre are almost identically spelled (the difference being just a “.”). While the funeral pyre burns the dead, worry burns the living.
येषां न विद्या न तपो न दानं
ज्ञानं न शीलं न गुणो न धर्मः ।
ते मर्त्यलोके भुविभारभूता
मनुष्यरूपेण मृगाश्चरन्ति ॥
सत्यं वद धर्मं चर स्वाध्यायान्मा प्रमदः ।
आचारस्य प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ॥
षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तद्रा भयं क्रोधः आलस्यं दीर्घसूत्रता ॥
पञ्चतंत्र
An ambitious man should distance himself from these 6 vices – Sleep, Lethargy, Fear, Anger, Laziness and Procrastination